Declension table of ?saśarāsana

Deva

NeuterSingularDualPlural
Nominativesaśarāsanam saśarāsane saśarāsanāni
Vocativesaśarāsana saśarāsane saśarāsanāni
Accusativesaśarāsanam saśarāsane saśarāsanāni
Instrumentalsaśarāsanena saśarāsanābhyām saśarāsanaiḥ
Dativesaśarāsanāya saśarāsanābhyām saśarāsanebhyaḥ
Ablativesaśarāsanāt saśarāsanābhyām saśarāsanebhyaḥ
Genitivesaśarāsanasya saśarāsanayoḥ saśarāsanānām
Locativesaśarāsane saśarāsanayoḥ saśarāsaneṣu

Compound saśarāsana -

Adverb -saśarāsanam -saśarāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria