Declension table of ?saśarāsana

Deva

MasculineSingularDualPlural
Nominativesaśarāsanaḥ saśarāsanau saśarāsanāḥ
Vocativesaśarāsana saśarāsanau saśarāsanāḥ
Accusativesaśarāsanam saśarāsanau saśarāsanān
Instrumentalsaśarāsanena saśarāsanābhyām saśarāsanaiḥ saśarāsanebhiḥ
Dativesaśarāsanāya saśarāsanābhyām saśarāsanebhyaḥ
Ablativesaśarāsanāt saśarāsanābhyām saśarāsanebhyaḥ
Genitivesaśarāsanasya saśarāsanayoḥ saśarāsanānām
Locativesaśarāsane saśarāsanayoḥ saśarāsaneṣu

Compound saśarāsana -

Adverb -saśarāsanam -saśarāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria