Declension table of ?saśailavanakānana

Deva

NeuterSingularDualPlural
Nominativesaśailavanakānanam saśailavanakānane saśailavanakānanāni
Vocativesaśailavanakānana saśailavanakānane saśailavanakānanāni
Accusativesaśailavanakānanam saśailavanakānane saśailavanakānanāni
Instrumentalsaśailavanakānanena saśailavanakānanābhyām saśailavanakānanaiḥ
Dativesaśailavanakānanāya saśailavanakānanābhyām saśailavanakānanebhyaḥ
Ablativesaśailavanakānanāt saśailavanakānanābhyām saśailavanakānanebhyaḥ
Genitivesaśailavanakānanasya saśailavanakānanayoḥ saśailavanakānanānām
Locativesaśailavanakānane saśailavanakānanayoḥ saśailavanakānaneṣu

Compound saśailavanakānana -

Adverb -saśailavanakānanam -saśailavanakānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria