Declension table of ?saśaṅkhagoṣā

Deva

FeminineSingularDualPlural
Nominativesaśaṅkhagoṣā saśaṅkhagoṣe saśaṅkhagoṣāḥ
Vocativesaśaṅkhagoṣe saśaṅkhagoṣe saśaṅkhagoṣāḥ
Accusativesaśaṅkhagoṣām saśaṅkhagoṣe saśaṅkhagoṣāḥ
Instrumentalsaśaṅkhagoṣayā saśaṅkhagoṣābhyām saśaṅkhagoṣābhiḥ
Dativesaśaṅkhagoṣāyai saśaṅkhagoṣābhyām saśaṅkhagoṣābhyaḥ
Ablativesaśaṅkhagoṣāyāḥ saśaṅkhagoṣābhyām saśaṅkhagoṣābhyaḥ
Genitivesaśaṅkhagoṣāyāḥ saśaṅkhagoṣayoḥ saśaṅkhagoṣāṇām
Locativesaśaṅkhagoṣāyām saśaṅkhagoṣayoḥ saśaṅkhagoṣāsu

Adverb -saśaṅkhagoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria