Declension table of ?saśaṅkhagoṣa

Deva

NeuterSingularDualPlural
Nominativesaśaṅkhagoṣam saśaṅkhagoṣe saśaṅkhagoṣāṇi
Vocativesaśaṅkhagoṣa saśaṅkhagoṣe saśaṅkhagoṣāṇi
Accusativesaśaṅkhagoṣam saśaṅkhagoṣe saśaṅkhagoṣāṇi
Instrumentalsaśaṅkhagoṣeṇa saśaṅkhagoṣābhyām saśaṅkhagoṣaiḥ
Dativesaśaṅkhagoṣāya saśaṅkhagoṣābhyām saśaṅkhagoṣebhyaḥ
Ablativesaśaṅkhagoṣāt saśaṅkhagoṣābhyām saśaṅkhagoṣebhyaḥ
Genitivesaśaṅkhagoṣasya saśaṅkhagoṣayoḥ saśaṅkhagoṣāṇām
Locativesaśaṅkhagoṣe saśaṅkhagoṣayoḥ saśaṅkhagoṣeṣu

Compound saśaṅkhagoṣa -

Adverb -saśaṅkhagoṣam -saśaṅkhagoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria