Declension table of ?saśaṅkhagoṣa

Deva

MasculineSingularDualPlural
Nominativesaśaṅkhagoṣaḥ saśaṅkhagoṣau saśaṅkhagoṣāḥ
Vocativesaśaṅkhagoṣa saśaṅkhagoṣau saśaṅkhagoṣāḥ
Accusativesaśaṅkhagoṣam saśaṅkhagoṣau saśaṅkhagoṣān
Instrumentalsaśaṅkhagoṣeṇa saśaṅkhagoṣābhyām saśaṅkhagoṣaiḥ
Dativesaśaṅkhagoṣāya saśaṅkhagoṣābhyām saśaṅkhagoṣebhyaḥ
Ablativesaśaṅkhagoṣāt saśaṅkhagoṣābhyām saśaṅkhagoṣebhyaḥ
Genitivesaśaṅkhagoṣasya saśaṅkhagoṣayoḥ saśaṅkhagoṣāṇām
Locativesaśaṅkhagoṣe saśaṅkhagoṣayoḥ saśaṅkhagoṣeṣu

Compound saśaṅkhagoṣa -

Adverb -saśaṅkhagoṣam -saśaṅkhagoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria