Declension table of ?saśaṅkhā

Deva

FeminineSingularDualPlural
Nominativesaśaṅkhā saśaṅkhe saśaṅkhāḥ
Vocativesaśaṅkhe saśaṅkhe saśaṅkhāḥ
Accusativesaśaṅkhām saśaṅkhe saśaṅkhāḥ
Instrumentalsaśaṅkhayā saśaṅkhābhyām saśaṅkhābhiḥ
Dativesaśaṅkhāyai saśaṅkhābhyām saśaṅkhābhyaḥ
Ablativesaśaṅkhāyāḥ saśaṅkhābhyām saśaṅkhābhyaḥ
Genitivesaśaṅkhāyāḥ saśaṅkhayoḥ saśaṅkhānām
Locativesaśaṅkhāyām saśaṅkhayoḥ saśaṅkhāsu

Adverb -saśaṅkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria