Declension table of saśaṅka

Deva

MasculineSingularDualPlural
Nominativesaśaṅkaḥ saśaṅkau saśaṅkāḥ
Vocativesaśaṅka saśaṅkau saśaṅkāḥ
Accusativesaśaṅkam saśaṅkau saśaṅkān
Instrumentalsaśaṅkena saśaṅkābhyām saśaṅkaiḥ
Dativesaśaṅkāya saśaṅkābhyām saśaṅkebhyaḥ
Ablativesaśaṅkāt saśaṅkābhyām saśaṅkebhyaḥ
Genitivesaśaṅkasya saśaṅkayoḥ saśaṅkānām
Locativesaśaṅke saśaṅkayoḥ saśaṅkeṣu

Compound saśaṅka -

Adverb -saśaṅkam -saśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria