Declension table of ?saśālmala

Deva

NeuterSingularDualPlural
Nominativesaśālmalam saśālmale saśālmalāni
Vocativesaśālmala saśālmale saśālmalāni
Accusativesaśālmalam saśālmale saśālmalāni
Instrumentalsaśālmalena saśālmalābhyām saśālmalaiḥ
Dativesaśālmalāya saśālmalābhyām saśālmalebhyaḥ
Ablativesaśālmalāt saśālmalābhyām saśālmalebhyaḥ
Genitivesaśālmalasya saśālmalayoḥ saśālmalānām
Locativesaśālmale saśālmalayoḥ saśālmaleṣu

Compound saśālmala -

Adverb -saśālmalam -saśālmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria