Declension table of saśādvalāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saśādvalā | saśādvale | saśādvalāḥ |
Vocative | saśādvale | saśādvale | saśādvalāḥ |
Accusative | saśādvalām | saśādvale | saśādvalāḥ |
Instrumental | saśādvalayā | saśādvalābhyām | saśādvalābhiḥ |
Dative | saśādvalāyai | saśādvalābhyām | saśādvalābhyaḥ |
Ablative | saśādvalāyāḥ | saśādvalābhyām | saśādvalābhyaḥ |
Genitive | saśādvalāyāḥ | saśādvalayoḥ | saśādvalānām |
Locative | saśādvalāyām | saśādvalayoḥ | saśādvalāsu |