Declension table of ?saśādvala

Deva

NeuterSingularDualPlural
Nominativesaśādvalam saśādvale saśādvalāni
Vocativesaśādvala saśādvale saśādvalāni
Accusativesaśādvalam saśādvale saśādvalāni
Instrumentalsaśādvalena saśādvalābhyām saśādvalaiḥ
Dativesaśādvalāya saśādvalābhyām saśādvalebhyaḥ
Ablativesaśādvalāt saśādvalābhyām saśādvalebhyaḥ
Genitivesaśādvalasya saśādvalayoḥ saśādvalānām
Locativesaśādvale saśādvalayoḥ saśādvaleṣu

Compound saśādvala -

Adverb -saśādvalam -saśādvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria