Declension table of ?saśādvalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saśādvalaḥ | saśādvalau | saśādvalāḥ |
Vocative | saśādvala | saśādvalau | saśādvalāḥ |
Accusative | saśādvalam | saśādvalau | saśādvalān |
Instrumental | saśādvalena | saśādvalābhyām | saśādvalaiḥ |
Dative | saśādvalāya | saśādvalābhyām | saśādvalebhyaḥ |
Ablative | saśādvalāt | saśādvalābhyām | saśādvalebhyaḥ |
Genitive | saśādvalasya | saśādvalayoḥ | saśādvalānām |
Locative | saśādvale | saśādvalayoḥ | saśādvaleṣu |