Declension table of ?saśādvala

Deva

MasculineSingularDualPlural
Nominativesaśādvalaḥ saśādvalau saśādvalāḥ
Vocativesaśādvala saśādvalau saśādvalāḥ
Accusativesaśādvalam saśādvalau saśādvalān
Instrumentalsaśādvalena saśādvalābhyām saśādvalaiḥ
Dativesaśādvalāya saśādvalābhyām saśādvalebhyaḥ
Ablativesaśādvalāt saśādvalābhyām saśādvalebhyaḥ
Genitivesaśādvalasya saśādvalayoḥ saśādvalānām
Locativesaśādvale saśādvalayoḥ saśādvaleṣu

Compound saśādvala -

Adverb -saśādvalam -saśādvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria