Declension table of saśṛṅgārāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saśṛṅgārā | saśṛṅgāre | saśṛṅgārāḥ |
Vocative | saśṛṅgāre | saśṛṅgāre | saśṛṅgārāḥ |
Accusative | saśṛṅgārām | saśṛṅgāre | saśṛṅgārāḥ |
Instrumental | saśṛṅgārayā | saśṛṅgārābhyām | saśṛṅgārābhiḥ |
Dative | saśṛṅgārāyai | saśṛṅgārābhyām | saśṛṅgārābhyaḥ |
Ablative | saśṛṅgārāyāḥ | saśṛṅgārābhyām | saśṛṅgārābhyaḥ |
Genitive | saśṛṅgārāyāḥ | saśṛṅgārayoḥ | saśṛṅgārāṇām |
Locative | saśṛṅgārāyām | saśṛṅgārayoḥ | saśṛṅgārāsu |