Declension table of ?saśṛṅgārā

Deva

FeminineSingularDualPlural
Nominativesaśṛṅgārā saśṛṅgāre saśṛṅgārāḥ
Vocativesaśṛṅgāre saśṛṅgāre saśṛṅgārāḥ
Accusativesaśṛṅgārām saśṛṅgāre saśṛṅgārāḥ
Instrumentalsaśṛṅgārayā saśṛṅgārābhyām saśṛṅgārābhiḥ
Dativesaśṛṅgārāyai saśṛṅgārābhyām saśṛṅgārābhyaḥ
Ablativesaśṛṅgārāyāḥ saśṛṅgārābhyām saśṛṅgārābhyaḥ
Genitivesaśṛṅgārāyāḥ saśṛṅgārayoḥ saśṛṅgārāṇām
Locativesaśṛṅgārāyām saśṛṅgārayoḥ saśṛṅgārāsu

Adverb -saśṛṅgāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria