Declension table of ?saśṛṅgāra

Deva

NeuterSingularDualPlural
Nominativesaśṛṅgāram saśṛṅgāre saśṛṅgārāṇi
Vocativesaśṛṅgāra saśṛṅgāre saśṛṅgārāṇi
Accusativesaśṛṅgāram saśṛṅgāre saśṛṅgārāṇi
Instrumentalsaśṛṅgāreṇa saśṛṅgārābhyām saśṛṅgāraiḥ
Dativesaśṛṅgārāya saśṛṅgārābhyām saśṛṅgārebhyaḥ
Ablativesaśṛṅgārāt saśṛṅgārābhyām saśṛṅgārebhyaḥ
Genitivesaśṛṅgārasya saśṛṅgārayoḥ saśṛṅgārāṇām
Locativesaśṛṅgāre saśṛṅgārayoḥ saśṛṅgāreṣu

Compound saśṛṅgāra -

Adverb -saśṛṅgāram -saśṛṅgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria