Declension table of saśṛṅgāra

Deva

MasculineSingularDualPlural
Nominativesaśṛṅgāraḥ saśṛṅgārau saśṛṅgārāḥ
Vocativesaśṛṅgāra saśṛṅgārau saśṛṅgārāḥ
Accusativesaśṛṅgāram saśṛṅgārau saśṛṅgārān
Instrumentalsaśṛṅgāreṇa saśṛṅgārābhyām saśṛṅgāraiḥ
Dativesaśṛṅgārāya saśṛṅgārābhyām saśṛṅgārebhyaḥ
Ablativesaśṛṅgārāt saśṛṅgārābhyām saśṛṅgārebhyaḥ
Genitivesaśṛṅgārasya saśṛṅgārayoḥ saśṛṅgārāṇām
Locativesaśṛṅgāre saśṛṅgārayoḥ saśṛṅgāreṣu

Compound saśṛṅgāra -

Adverb -saśṛṅgāram -saśṛṅgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria