Declension table of ?sayūthya

Deva

NeuterSingularDualPlural
Nominativesayūthyam sayūthye sayūthyāni
Vocativesayūthya sayūthye sayūthyāni
Accusativesayūthyam sayūthye sayūthyāni
Instrumentalsayūthyena sayūthyābhyām sayūthyaiḥ
Dativesayūthyāya sayūthyābhyām sayūthyebhyaḥ
Ablativesayūthyāt sayūthyābhyām sayūthyebhyaḥ
Genitivesayūthyasya sayūthyayoḥ sayūthyānām
Locativesayūthye sayūthyayoḥ sayūthyeṣu

Compound sayūthya -

Adverb -sayūthyam -sayūthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria