Declension table of ?sayūthya

Deva

MasculineSingularDualPlural
Nominativesayūthyaḥ sayūthyau sayūthyāḥ
Vocativesayūthya sayūthyau sayūthyāḥ
Accusativesayūthyam sayūthyau sayūthyān
Instrumentalsayūthyena sayūthyābhyām sayūthyaiḥ sayūthyebhiḥ
Dativesayūthyāya sayūthyābhyām sayūthyebhyaḥ
Ablativesayūthyāt sayūthyābhyām sayūthyebhyaḥ
Genitivesayūthyasya sayūthyayoḥ sayūthyānām
Locativesayūthye sayūthyayoḥ sayūthyeṣu

Compound sayūthya -

Adverb -sayūthyam -sayūthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria