Declension table of ?sayugvan

Deva

NeuterSingularDualPlural
Nominativesayugva sayugvnī sayugvanī sayugvāni
Vocativesayugvan sayugva sayugvnī sayugvanī sayugvāni
Accusativesayugva sayugvnī sayugvanī sayugvāni
Instrumentalsayugvanā sayugvabhyām sayugvabhiḥ
Dativesayugvane sayugvabhyām sayugvabhyaḥ
Ablativesayugvanaḥ sayugvabhyām sayugvabhyaḥ
Genitivesayugvanaḥ sayugvanoḥ sayugvanām
Locativesayugvani sayugvanoḥ sayugvasu

Compound sayugva -

Adverb -sayugva -sayugvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria