Declension table of ?sayudhiṣṭhira

Deva

MasculineSingularDualPlural
Nominativesayudhiṣṭhiraḥ sayudhiṣṭhirau sayudhiṣṭhirāḥ
Vocativesayudhiṣṭhira sayudhiṣṭhirau sayudhiṣṭhirāḥ
Accusativesayudhiṣṭhiram sayudhiṣṭhirau sayudhiṣṭhirān
Instrumentalsayudhiṣṭhireṇa sayudhiṣṭhirābhyām sayudhiṣṭhiraiḥ sayudhiṣṭhirebhiḥ
Dativesayudhiṣṭhirāya sayudhiṣṭhirābhyām sayudhiṣṭhirebhyaḥ
Ablativesayudhiṣṭhirāt sayudhiṣṭhirābhyām sayudhiṣṭhirebhyaḥ
Genitivesayudhiṣṭhirasya sayudhiṣṭhirayoḥ sayudhiṣṭhirāṇām
Locativesayudhiṣṭhire sayudhiṣṭhirayoḥ sayudhiṣṭhireṣu

Compound sayudhiṣṭhira -

Adverb -sayudhiṣṭhiram -sayudhiṣṭhirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria