Declension table of ?sayajñapātra

Deva

NeuterSingularDualPlural
Nominativesayajñapātram sayajñapātre sayajñapātrāṇi
Vocativesayajñapātra sayajñapātre sayajñapātrāṇi
Accusativesayajñapātram sayajñapātre sayajñapātrāṇi
Instrumentalsayajñapātreṇa sayajñapātrābhyām sayajñapātraiḥ
Dativesayajñapātrāya sayajñapātrābhyām sayajñapātrebhyaḥ
Ablativesayajñapātrāt sayajñapātrābhyām sayajñapātrebhyaḥ
Genitivesayajñapātrasya sayajñapātrayoḥ sayajñapātrāṇām
Locativesayajñapātre sayajñapātrayoḥ sayajñapātreṣu

Compound sayajñapātra -

Adverb -sayajñapātram -sayajñapātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria