Declension table of ?sayāvaka

Deva

NeuterSingularDualPlural
Nominativesayāvakam sayāvake sayāvakāni
Vocativesayāvaka sayāvake sayāvakāni
Accusativesayāvakam sayāvake sayāvakāni
Instrumentalsayāvakena sayāvakābhyām sayāvakaiḥ
Dativesayāvakāya sayāvakābhyām sayāvakebhyaḥ
Ablativesayāvakāt sayāvakābhyām sayāvakebhyaḥ
Genitivesayāvakasya sayāvakayoḥ sayāvakānām
Locativesayāvake sayāvakayoḥ sayāvakeṣu

Compound sayāvaka -

Adverb -sayāvakam -sayāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria