Declension table of ?savyeṣṭha

Deva

MasculineSingularDualPlural
Nominativesavyeṣṭhaḥ savyeṣṭhau savyeṣṭhāḥ
Vocativesavyeṣṭha savyeṣṭhau savyeṣṭhāḥ
Accusativesavyeṣṭham savyeṣṭhau savyeṣṭhān
Instrumentalsavyeṣṭhena savyeṣṭhābhyām savyeṣṭhaiḥ savyeṣṭhebhiḥ
Dativesavyeṣṭhāya savyeṣṭhābhyām savyeṣṭhebhyaḥ
Ablativesavyeṣṭhāt savyeṣṭhābhyām savyeṣṭhebhyaḥ
Genitivesavyeṣṭhasya savyeṣṭhayoḥ savyeṣṭhānām
Locativesavyeṣṭhe savyeṣṭhayoḥ savyeṣṭheṣu

Compound savyeṣṭha -

Adverb -savyeṣṭham -savyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria