Declension table of ?savyatha

Deva

NeuterSingularDualPlural
Nominativesavyatham savyathe savyathāni
Vocativesavyatha savyathe savyathāni
Accusativesavyatham savyathe savyathāni
Instrumentalsavyathena savyathābhyām savyathaiḥ
Dativesavyathāya savyathābhyām savyathebhyaḥ
Ablativesavyathāt savyathābhyām savyathebhyaḥ
Genitivesavyathasya savyathayoḥ savyathānām
Locativesavyathe savyathayoḥ savyatheṣu

Compound savyatha -

Adverb -savyatham -savyathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria