Declension table of ?savyatha

Deva

MasculineSingularDualPlural
Nominativesavyathaḥ savyathau savyathāḥ
Vocativesavyatha savyathau savyathāḥ
Accusativesavyatham savyathau savyathān
Instrumentalsavyathena savyathābhyām savyathaiḥ savyathebhiḥ
Dativesavyathāya savyathābhyām savyathebhyaḥ
Ablativesavyathāt savyathābhyām savyathebhyaḥ
Genitivesavyathasya savyathayoḥ savyathānām
Locativesavyathe savyathayoḥ savyatheṣu

Compound savyatha -

Adverb -savyatham -savyathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria