Declension table of ?savyapekṣā

Deva

FeminineSingularDualPlural
Nominativesavyapekṣā savyapekṣe savyapekṣāḥ
Vocativesavyapekṣe savyapekṣe savyapekṣāḥ
Accusativesavyapekṣām savyapekṣe savyapekṣāḥ
Instrumentalsavyapekṣayā savyapekṣābhyām savyapekṣābhiḥ
Dativesavyapekṣāyai savyapekṣābhyām savyapekṣābhyaḥ
Ablativesavyapekṣāyāḥ savyapekṣābhyām savyapekṣābhyaḥ
Genitivesavyapekṣāyāḥ savyapekṣayoḥ savyapekṣāṇām
Locativesavyapekṣāyām savyapekṣayoḥ savyapekṣāsu

Adverb -savyapekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria