Declension table of savyapekṣa

Deva

MasculineSingularDualPlural
Nominativesavyapekṣaḥ savyapekṣau savyapekṣāḥ
Vocativesavyapekṣa savyapekṣau savyapekṣāḥ
Accusativesavyapekṣam savyapekṣau savyapekṣān
Instrumentalsavyapekṣeṇa savyapekṣābhyām savyapekṣaiḥ savyapekṣebhiḥ
Dativesavyapekṣāya savyapekṣābhyām savyapekṣebhyaḥ
Ablativesavyapekṣāt savyapekṣābhyām savyapekṣebhyaḥ
Genitivesavyapekṣasya savyapekṣayoḥ savyapekṣāṇām
Locativesavyapekṣe savyapekṣayoḥ savyapekṣeṣu

Compound savyapekṣa -

Adverb -savyapekṣam -savyapekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria