Declension table of ?savyapādalekhā

Deva

FeminineSingularDualPlural
Nominativesavyapādalekhā savyapādalekhe savyapādalekhāḥ
Vocativesavyapādalekhe savyapādalekhe savyapādalekhāḥ
Accusativesavyapādalekhām savyapādalekhe savyapādalekhāḥ
Instrumentalsavyapādalekhayā savyapādalekhābhyām savyapādalekhābhiḥ
Dativesavyapādalekhāyai savyapādalekhābhyām savyapādalekhābhyaḥ
Ablativesavyapādalekhāyāḥ savyapādalekhābhyām savyapādalekhābhyaḥ
Genitivesavyapādalekhāyāḥ savyapādalekhayoḥ savyapādalekhānām
Locativesavyapādalekhāyām savyapādalekhayoḥ savyapādalekhāsu

Adverb -savyapādalekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria