Declension table of ?savyajana

Deva

MasculineSingularDualPlural
Nominativesavyajanaḥ savyajanau savyajanāḥ
Vocativesavyajana savyajanau savyajanāḥ
Accusativesavyajanam savyajanau savyajanān
Instrumentalsavyajanena savyajanābhyām savyajanaiḥ savyajanebhiḥ
Dativesavyajanāya savyajanābhyām savyajanebhyaḥ
Ablativesavyajanāt savyajanābhyām savyajanebhyaḥ
Genitivesavyajanasya savyajanayoḥ savyajanānām
Locativesavyajane savyajanayoḥ savyajaneṣu

Compound savyajana -

Adverb -savyajanam -savyajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria