Declension table of ?savyadha

Deva

MasculineSingularDualPlural
Nominativesavyadhaḥ savyadhau savyadhāḥ
Vocativesavyadha savyadhau savyadhāḥ
Accusativesavyadham savyadhau savyadhān
Instrumentalsavyadhena savyadhābhyām savyadhaiḥ savyadhebhiḥ
Dativesavyadhāya savyadhābhyām savyadhebhyaḥ
Ablativesavyadhāt savyadhābhyām savyadhebhyaḥ
Genitivesavyadhasya savyadhayoḥ savyadhānām
Locativesavyadhe savyadhayoḥ savyadheṣu

Compound savyadha -

Adverb -savyadham -savyadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria