Declension table of ?savyacārin

Deva

NeuterSingularDualPlural
Nominativesavyacāri savyacāriṇī savyacārīṇi
Vocativesavyacārin savyacāri savyacāriṇī savyacārīṇi
Accusativesavyacāri savyacāriṇī savyacārīṇi
Instrumentalsavyacāriṇā savyacāribhyām savyacāribhiḥ
Dativesavyacāriṇe savyacāribhyām savyacāribhyaḥ
Ablativesavyacāriṇaḥ savyacāribhyām savyacāribhyaḥ
Genitivesavyacāriṇaḥ savyacāriṇoḥ savyacāriṇām
Locativesavyacāriṇi savyacāriṇoḥ savyacāriṣu

Compound savyacāri -

Adverb -savyacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria