Declension table of ?savyacāriṇī

Deva

FeminineSingularDualPlural
Nominativesavyacāriṇī savyacāriṇyau savyacāriṇyaḥ
Vocativesavyacāriṇi savyacāriṇyau savyacāriṇyaḥ
Accusativesavyacāriṇīm savyacāriṇyau savyacāriṇīḥ
Instrumentalsavyacāriṇyā savyacāriṇībhyām savyacāriṇībhiḥ
Dativesavyacāriṇyai savyacāriṇībhyām savyacāriṇībhyaḥ
Ablativesavyacāriṇyāḥ savyacāriṇībhyām savyacāriṇībhyaḥ
Genitivesavyacāriṇyāḥ savyacāriṇyoḥ savyacāriṇīnām
Locativesavyacāriṇyām savyacāriṇyoḥ savyacāriṇīṣu

Compound savyacāriṇi - savyacāriṇī -

Adverb -savyacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria