Declension table of ?savyabhicaraṇa

Deva

NeuterSingularDualPlural
Nominativesavyabhicaraṇam savyabhicaraṇe savyabhicaraṇāni
Vocativesavyabhicaraṇa savyabhicaraṇe savyabhicaraṇāni
Accusativesavyabhicaraṇam savyabhicaraṇe savyabhicaraṇāni
Instrumentalsavyabhicaraṇena savyabhicaraṇābhyām savyabhicaraṇaiḥ
Dativesavyabhicaraṇāya savyabhicaraṇābhyām savyabhicaraṇebhyaḥ
Ablativesavyabhicaraṇāt savyabhicaraṇābhyām savyabhicaraṇebhyaḥ
Genitivesavyabhicaraṇasya savyabhicaraṇayoḥ savyabhicaraṇānām
Locativesavyabhicaraṇe savyabhicaraṇayoḥ savyabhicaraṇeṣu

Compound savyabhicaraṇa -

Adverb -savyabhicaraṇam -savyabhicaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria