Declension table of ?savyabhicārasiddhāntagrantharahasya

Deva

NeuterSingularDualPlural
Nominativesavyabhicārasiddhāntagrantharahasyam savyabhicārasiddhāntagrantharahasye savyabhicārasiddhāntagrantharahasyāni
Vocativesavyabhicārasiddhāntagrantharahasya savyabhicārasiddhāntagrantharahasye savyabhicārasiddhāntagrantharahasyāni
Accusativesavyabhicārasiddhāntagrantharahasyam savyabhicārasiddhāntagrantharahasye savyabhicārasiddhāntagrantharahasyāni
Instrumentalsavyabhicārasiddhāntagrantharahasyena savyabhicārasiddhāntagrantharahasyābhyām savyabhicārasiddhāntagrantharahasyaiḥ
Dativesavyabhicārasiddhāntagrantharahasyāya savyabhicārasiddhāntagrantharahasyābhyām savyabhicārasiddhāntagrantharahasyebhyaḥ
Ablativesavyabhicārasiddhāntagrantharahasyāt savyabhicārasiddhāntagrantharahasyābhyām savyabhicārasiddhāntagrantharahasyebhyaḥ
Genitivesavyabhicārasiddhāntagrantharahasyasya savyabhicārasiddhāntagrantharahasyayoḥ savyabhicārasiddhāntagrantharahasyānām
Locativesavyabhicārasiddhāntagrantharahasye savyabhicārasiddhāntagrantharahasyayoḥ savyabhicārasiddhāntagrantharahasyeṣu

Compound savyabhicārasiddhāntagrantharahasya -

Adverb -savyabhicārasiddhāntagrantharahasyam -savyabhicārasiddhāntagrantharahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria