Declension table of ?savyabhicārasiddhāntagranthaprakāśa

Deva

MasculineSingularDualPlural
Nominativesavyabhicārasiddhāntagranthaprakāśaḥ savyabhicārasiddhāntagranthaprakāśau savyabhicārasiddhāntagranthaprakāśāḥ
Vocativesavyabhicārasiddhāntagranthaprakāśa savyabhicārasiddhāntagranthaprakāśau savyabhicārasiddhāntagranthaprakāśāḥ
Accusativesavyabhicārasiddhāntagranthaprakāśam savyabhicārasiddhāntagranthaprakāśau savyabhicārasiddhāntagranthaprakāśān
Instrumentalsavyabhicārasiddhāntagranthaprakāśena savyabhicārasiddhāntagranthaprakāśābhyām savyabhicārasiddhāntagranthaprakāśaiḥ savyabhicārasiddhāntagranthaprakāśebhiḥ
Dativesavyabhicārasiddhāntagranthaprakāśāya savyabhicārasiddhāntagranthaprakāśābhyām savyabhicārasiddhāntagranthaprakāśebhyaḥ
Ablativesavyabhicārasiddhāntagranthaprakāśāt savyabhicārasiddhāntagranthaprakāśābhyām savyabhicārasiddhāntagranthaprakāśebhyaḥ
Genitivesavyabhicārasiddhāntagranthaprakāśasya savyabhicārasiddhāntagranthaprakāśayoḥ savyabhicārasiddhāntagranthaprakāśānām
Locativesavyabhicārasiddhāntagranthaprakāśe savyabhicārasiddhāntagranthaprakāśayoḥ savyabhicārasiddhāntagranthaprakāśeṣu

Compound savyabhicārasiddhāntagranthaprakāśa -

Adverb -savyabhicārasiddhāntagranthaprakāśam -savyabhicārasiddhāntagranthaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria