Declension table of ?savyabhicārasāmānyanirukti

Deva

FeminineSingularDualPlural
Nominativesavyabhicārasāmānyaniruktiḥ savyabhicārasāmānyaniruktī savyabhicārasāmānyaniruktayaḥ
Vocativesavyabhicārasāmānyanirukte savyabhicārasāmānyaniruktī savyabhicārasāmānyaniruktayaḥ
Accusativesavyabhicārasāmānyaniruktim savyabhicārasāmānyaniruktī savyabhicārasāmānyaniruktīḥ
Instrumentalsavyabhicārasāmānyaniruktyā savyabhicārasāmānyaniruktibhyām savyabhicārasāmānyaniruktibhiḥ
Dativesavyabhicārasāmānyaniruktyai savyabhicārasāmānyaniruktaye savyabhicārasāmānyaniruktibhyām savyabhicārasāmānyaniruktibhyaḥ
Ablativesavyabhicārasāmānyaniruktyāḥ savyabhicārasāmānyanirukteḥ savyabhicārasāmānyaniruktibhyām savyabhicārasāmānyaniruktibhyaḥ
Genitivesavyabhicārasāmānyaniruktyāḥ savyabhicārasāmānyanirukteḥ savyabhicārasāmānyaniruktyoḥ savyabhicārasāmānyaniruktīnām
Locativesavyabhicārasāmānyaniruktyām savyabhicārasāmānyaniruktau savyabhicārasāmānyaniruktyoḥ savyabhicārasāmānyaniruktiṣu

Compound savyabhicārasāmānyanirukti -

Adverb -savyabhicārasāmānyanirukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria