Declension table of ?savyabhicārapūrvapakṣagranthadīdhitiṭīkā

Deva

FeminineSingularDualPlural
Nominativesavyabhicārapūrvapakṣagranthadīdhitiṭīkā savyabhicārapūrvapakṣagranthadīdhitiṭīke savyabhicārapūrvapakṣagranthadīdhitiṭīkāḥ
Vocativesavyabhicārapūrvapakṣagranthadīdhitiṭīke savyabhicārapūrvapakṣagranthadīdhitiṭīke savyabhicārapūrvapakṣagranthadīdhitiṭīkāḥ
Accusativesavyabhicārapūrvapakṣagranthadīdhitiṭīkām savyabhicārapūrvapakṣagranthadīdhitiṭīke savyabhicārapūrvapakṣagranthadīdhitiṭīkāḥ
Instrumentalsavyabhicārapūrvapakṣagranthadīdhitiṭīkayā savyabhicārapūrvapakṣagranthadīdhitiṭīkābhyām savyabhicārapūrvapakṣagranthadīdhitiṭīkābhiḥ
Dativesavyabhicārapūrvapakṣagranthadīdhitiṭīkāyai savyabhicārapūrvapakṣagranthadīdhitiṭīkābhyām savyabhicārapūrvapakṣagranthadīdhitiṭīkābhyaḥ
Ablativesavyabhicārapūrvapakṣagranthadīdhitiṭīkāyāḥ savyabhicārapūrvapakṣagranthadīdhitiṭīkābhyām savyabhicārapūrvapakṣagranthadīdhitiṭīkābhyaḥ
Genitivesavyabhicārapūrvapakṣagranthadīdhitiṭīkāyāḥ savyabhicārapūrvapakṣagranthadīdhitiṭīkayoḥ savyabhicārapūrvapakṣagranthadīdhitiṭīkānām
Locativesavyabhicārapūrvapakṣagranthadīdhitiṭīkāyām savyabhicārapūrvapakṣagranthadīdhitiṭīkayoḥ savyabhicārapūrvapakṣagranthadīdhitiṭīkāsu

Adverb -savyabhicārapūrvapakṣagranthadīdhitiṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria