Declension table of ?savyabhicārapūrvapakṣagranthaṭīkā

Deva

FeminineSingularDualPlural
Nominativesavyabhicārapūrvapakṣagranthaṭīkā savyabhicārapūrvapakṣagranthaṭīke savyabhicārapūrvapakṣagranthaṭīkāḥ
Vocativesavyabhicārapūrvapakṣagranthaṭīke savyabhicārapūrvapakṣagranthaṭīke savyabhicārapūrvapakṣagranthaṭīkāḥ
Accusativesavyabhicārapūrvapakṣagranthaṭīkām savyabhicārapūrvapakṣagranthaṭīke savyabhicārapūrvapakṣagranthaṭīkāḥ
Instrumentalsavyabhicārapūrvapakṣagranthaṭīkayā savyabhicārapūrvapakṣagranthaṭīkābhyām savyabhicārapūrvapakṣagranthaṭīkābhiḥ
Dativesavyabhicārapūrvapakṣagranthaṭīkāyai savyabhicārapūrvapakṣagranthaṭīkābhyām savyabhicārapūrvapakṣagranthaṭīkābhyaḥ
Ablativesavyabhicārapūrvapakṣagranthaṭīkāyāḥ savyabhicārapūrvapakṣagranthaṭīkābhyām savyabhicārapūrvapakṣagranthaṭīkābhyaḥ
Genitivesavyabhicārapūrvapakṣagranthaṭīkāyāḥ savyabhicārapūrvapakṣagranthaṭīkayoḥ savyabhicārapūrvapakṣagranthaṭīkānām
Locativesavyabhicārapūrvapakṣagranthaṭīkāyām savyabhicārapūrvapakṣagranthaṭīkayoḥ savyabhicārapūrvapakṣagranthaṭīkāsu

Adverb -savyabhicārapūrvapakṣagranthaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria