Declension table of ?savyabhicārakroḍa

Deva

MasculineSingularDualPlural
Nominativesavyabhicārakroḍaḥ savyabhicārakroḍau savyabhicārakroḍāḥ
Vocativesavyabhicārakroḍa savyabhicārakroḍau savyabhicārakroḍāḥ
Accusativesavyabhicārakroḍam savyabhicārakroḍau savyabhicārakroḍān
Instrumentalsavyabhicārakroḍena savyabhicārakroḍābhyām savyabhicārakroḍaiḥ savyabhicārakroḍebhiḥ
Dativesavyabhicārakroḍāya savyabhicārakroḍābhyām savyabhicārakroḍebhyaḥ
Ablativesavyabhicārakroḍāt savyabhicārakroḍābhyām savyabhicārakroḍebhyaḥ
Genitivesavyabhicārakroḍasya savyabhicārakroḍayoḥ savyabhicārakroḍānām
Locativesavyabhicārakroḍe savyabhicārakroḍayoḥ savyabhicārakroḍeṣu

Compound savyabhicārakroḍa -

Adverb -savyabhicārakroḍam -savyabhicārakroḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria