Declension table of savyabhicāra

Deva

MasculineSingularDualPlural
Nominativesavyabhicāraḥ savyabhicārau savyabhicārāḥ
Vocativesavyabhicāra savyabhicārau savyabhicārāḥ
Accusativesavyabhicāram savyabhicārau savyabhicārān
Instrumentalsavyabhicāreṇa savyabhicārābhyām savyabhicāraiḥ savyabhicārebhiḥ
Dativesavyabhicārāya savyabhicārābhyām savyabhicārebhyaḥ
Ablativesavyabhicārāt savyabhicārābhyām savyabhicārebhyaḥ
Genitivesavyabhicārasya savyabhicārayoḥ savyabhicārāṇām
Locativesavyabhicāre savyabhicārayoḥ savyabhicāreṣu

Compound savyabhicāra -

Adverb -savyabhicāram -savyabhicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria