Declension table of ?savyāvṛtta

Deva

MasculineSingularDualPlural
Nominativesavyāvṛttaḥ savyāvṛttau savyāvṛttāḥ
Vocativesavyāvṛtta savyāvṛttau savyāvṛttāḥ
Accusativesavyāvṛttam savyāvṛttau savyāvṛttān
Instrumentalsavyāvṛttena savyāvṛttābhyām savyāvṛttaiḥ savyāvṛttebhiḥ
Dativesavyāvṛttāya savyāvṛttābhyām savyāvṛttebhyaḥ
Ablativesavyāvṛttāt savyāvṛttābhyām savyāvṛttebhyaḥ
Genitivesavyāvṛttasya savyāvṛttayoḥ savyāvṛttānām
Locativesavyāvṛtte savyāvṛttayoḥ savyāvṛtteṣu

Compound savyāvṛtta -

Adverb -savyāvṛttam -savyāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria