Declension table of ?savyāvṛt

Deva

MasculineSingularDualPlural
Nominativesavyāvṛt savyāvṛtau savyāvṛtaḥ
Vocativesavyāvṛt savyāvṛtau savyāvṛtaḥ
Accusativesavyāvṛtam savyāvṛtau savyāvṛtaḥ
Instrumentalsavyāvṛtā savyāvṛdbhyām savyāvṛdbhiḥ
Dativesavyāvṛte savyāvṛdbhyām savyāvṛdbhyaḥ
Ablativesavyāvṛtaḥ savyāvṛdbhyām savyāvṛdbhyaḥ
Genitivesavyāvṛtaḥ savyāvṛtoḥ savyāvṛtām
Locativesavyāvṛti savyāvṛtoḥ savyāvṛtsu

Compound savyāvṛt -

Adverb -savyāvṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria