Declension table of savyāpāra

Deva

MasculineSingularDualPlural
Nominativesavyāpāraḥ savyāpārau savyāpārāḥ
Vocativesavyāpāra savyāpārau savyāpārāḥ
Accusativesavyāpāram savyāpārau savyāpārān
Instrumentalsavyāpāreṇa savyāpārābhyām savyāpāraiḥ savyāpārebhiḥ
Dativesavyāpārāya savyāpārābhyām savyāpārebhyaḥ
Ablativesavyāpārāt savyāpārābhyām savyāpārebhyaḥ
Genitivesavyāpārasya savyāpārayoḥ savyāpārāṇām
Locativesavyāpāre savyāpārayoḥ savyāpāreṣu

Compound savyāpāra -

Adverb -savyāpāram -savyāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria