Declension table of ?savyāja

Deva

NeuterSingularDualPlural
Nominativesavyājam savyāje savyājāni
Vocativesavyāja savyāje savyājāni
Accusativesavyājam savyāje savyājāni
Instrumentalsavyājena savyājābhyām savyājaiḥ
Dativesavyājāya savyājābhyām savyājebhyaḥ
Ablativesavyājāt savyājābhyām savyājebhyaḥ
Genitivesavyājasya savyājayoḥ savyājānām
Locativesavyāje savyājayoḥ savyājeṣu

Compound savyāja -

Adverb -savyājam -savyājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria