Declension table of ?savyāhṛtipraṇavaka

Deva

NeuterSingularDualPlural
Nominativesavyāhṛtipraṇavakam savyāhṛtipraṇavake savyāhṛtipraṇavakāni
Vocativesavyāhṛtipraṇavaka savyāhṛtipraṇavake savyāhṛtipraṇavakāni
Accusativesavyāhṛtipraṇavakam savyāhṛtipraṇavake savyāhṛtipraṇavakāni
Instrumentalsavyāhṛtipraṇavakena savyāhṛtipraṇavakābhyām savyāhṛtipraṇavakaiḥ
Dativesavyāhṛtipraṇavakāya savyāhṛtipraṇavakābhyām savyāhṛtipraṇavakebhyaḥ
Ablativesavyāhṛtipraṇavakāt savyāhṛtipraṇavakābhyām savyāhṛtipraṇavakebhyaḥ
Genitivesavyāhṛtipraṇavakasya savyāhṛtipraṇavakayoḥ savyāhṛtipraṇavakānām
Locativesavyāhṛtipraṇavake savyāhṛtipraṇavakayoḥ savyāhṛtipraṇavakeṣu

Compound savyāhṛtipraṇavaka -

Adverb -savyāhṛtipraṇavakam -savyāhṛtipraṇavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria