Declension table of ?savyāhṛtipraṇavaka

Deva

MasculineSingularDualPlural
Nominativesavyāhṛtipraṇavakaḥ savyāhṛtipraṇavakau savyāhṛtipraṇavakāḥ
Vocativesavyāhṛtipraṇavaka savyāhṛtipraṇavakau savyāhṛtipraṇavakāḥ
Accusativesavyāhṛtipraṇavakam savyāhṛtipraṇavakau savyāhṛtipraṇavakān
Instrumentalsavyāhṛtipraṇavakena savyāhṛtipraṇavakābhyām savyāhṛtipraṇavakaiḥ savyāhṛtipraṇavakebhiḥ
Dativesavyāhṛtipraṇavakāya savyāhṛtipraṇavakābhyām savyāhṛtipraṇavakebhyaḥ
Ablativesavyāhṛtipraṇavakāt savyāhṛtipraṇavakābhyām savyāhṛtipraṇavakebhyaḥ
Genitivesavyāhṛtipraṇavakasya savyāhṛtipraṇavakayoḥ savyāhṛtipraṇavakānām
Locativesavyāhṛtipraṇavake savyāhṛtipraṇavakayoḥ savyāhṛtipraṇavakeṣu

Compound savyāhṛtipraṇavaka -

Adverb -savyāhṛtipraṇavakam -savyāhṛtipraṇavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria