Declension table of savyāhṛti

Deva

MasculineSingularDualPlural
Nominativesavyāhṛtiḥ savyāhṛtī savyāhṛtayaḥ
Vocativesavyāhṛte savyāhṛtī savyāhṛtayaḥ
Accusativesavyāhṛtim savyāhṛtī savyāhṛtīn
Instrumentalsavyāhṛtinā savyāhṛtibhyām savyāhṛtibhiḥ
Dativesavyāhṛtaye savyāhṛtibhyām savyāhṛtibhyaḥ
Ablativesavyāhṛteḥ savyāhṛtibhyām savyāhṛtibhyaḥ
Genitivesavyāhṛteḥ savyāhṛtyoḥ savyāhṛtīnām
Locativesavyāhṛtau savyāhṛtyoḥ savyāhṛtiṣu

Compound savyāhṛti -

Adverb -savyāhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria