Declension table of ?savyādhi

Deva

MasculineSingularDualPlural
Nominativesavyādhiḥ savyādhī savyādhayaḥ
Vocativesavyādhe savyādhī savyādhayaḥ
Accusativesavyādhim savyādhī savyādhīn
Instrumentalsavyādhinā savyādhibhyām savyādhibhiḥ
Dativesavyādhaye savyādhibhyām savyādhibhyaḥ
Ablativesavyādheḥ savyādhibhyām savyādhibhyaḥ
Genitivesavyādheḥ savyādhyoḥ savyādhīnām
Locativesavyādhau savyādhyoḥ savyādhiṣu

Compound savyādhi -

Adverb -savyādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria