Declension table of ?savrīḍa

Deva

MasculineSingularDualPlural
Nominativesavrīḍaḥ savrīḍau savrīḍāḥ
Vocativesavrīḍa savrīḍau savrīḍāḥ
Accusativesavrīḍam savrīḍau savrīḍān
Instrumentalsavrīḍena savrīḍābhyām savrīḍaiḥ savrīḍebhiḥ
Dativesavrīḍāya savrīḍābhyām savrīḍebhyaḥ
Ablativesavrīḍāt savrīḍābhyām savrīḍebhyaḥ
Genitivesavrīḍasya savrīḍayoḥ savrīḍānām
Locativesavrīḍe savrīḍayoḥ savrīḍeṣu

Compound savrīḍa -

Adverb -savrīḍam -savrīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria