Declension table of saviśrambha

Deva

NeuterSingularDualPlural
Nominativesaviśrambham saviśrambhe saviśrambhāṇi
Vocativesaviśrambha saviśrambhe saviśrambhāṇi
Accusativesaviśrambham saviśrambhe saviśrambhāṇi
Instrumentalsaviśrambheṇa saviśrambhābhyām saviśrambhaiḥ
Dativesaviśrambhāya saviśrambhābhyām saviśrambhebhyaḥ
Ablativesaviśrambhāt saviśrambhābhyām saviśrambhebhyaḥ
Genitivesaviśrambhasya saviśrambhayoḥ saviśrambhāṇām
Locativesaviśrambhe saviśrambhayoḥ saviśrambheṣu

Compound saviśrambha -

Adverb -saviśrambham -saviśrambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria