Declension table of saviśrambha

Deva

MasculineSingularDualPlural
Nominativesaviśrambhaḥ saviśrambhau saviśrambhāḥ
Vocativesaviśrambha saviśrambhau saviśrambhāḥ
Accusativesaviśrambham saviśrambhau saviśrambhān
Instrumentalsaviśrambheṇa saviśrambhābhyām saviśrambhaiḥ saviśrambhebhiḥ
Dativesaviśrambhāya saviśrambhābhyām saviśrambhebhyaḥ
Ablativesaviśrambhāt saviśrambhābhyām saviśrambhebhyaḥ
Genitivesaviśrambhasya saviśrambhayoḥ saviśrambhāṇām
Locativesaviśrambhe saviśrambhayoḥ saviśrambheṣu

Compound saviśrambha -

Adverb -saviśrambham -saviśrambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria